Declension table of ?puṣpapeśala

Deva

NeuterSingularDualPlural
Nominativepuṣpapeśalam puṣpapeśale puṣpapeśalāni
Vocativepuṣpapeśala puṣpapeśale puṣpapeśalāni
Accusativepuṣpapeśalam puṣpapeśale puṣpapeśalāni
Instrumentalpuṣpapeśalena puṣpapeśalābhyām puṣpapeśalaiḥ
Dativepuṣpapeśalāya puṣpapeśalābhyām puṣpapeśalebhyaḥ
Ablativepuṣpapeśalāt puṣpapeśalābhyām puṣpapeśalebhyaḥ
Genitivepuṣpapeśalasya puṣpapeśalayoḥ puṣpapeśalānām
Locativepuṣpapeśale puṣpapeśalayoḥ puṣpapeśaleṣu

Compound puṣpapeśala -

Adverb -puṣpapeśalam -puṣpapeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria