Declension table of ?puṣpapeśala

Deva

MasculineSingularDualPlural
Nominativepuṣpapeśalaḥ puṣpapeśalau puṣpapeśalāḥ
Vocativepuṣpapeśala puṣpapeśalau puṣpapeśalāḥ
Accusativepuṣpapeśalam puṣpapeśalau puṣpapeśalān
Instrumentalpuṣpapeśalena puṣpapeśalābhyām puṣpapeśalaiḥ puṣpapeśalebhiḥ
Dativepuṣpapeśalāya puṣpapeśalābhyām puṣpapeśalebhyaḥ
Ablativepuṣpapeśalāt puṣpapeśalābhyām puṣpapeśalebhyaḥ
Genitivepuṣpapeśalasya puṣpapeśalayoḥ puṣpapeśalānām
Locativepuṣpapeśale puṣpapeśalayoḥ puṣpapeśaleṣu

Compound puṣpapeśala -

Adverb -puṣpapeśalam -puṣpapeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria