Declension table of ?puṣpapadavī

Deva

FeminineSingularDualPlural
Nominativepuṣpapadavī puṣpapadavyau puṣpapadavyaḥ
Vocativepuṣpapadavi puṣpapadavyau puṣpapadavyaḥ
Accusativepuṣpapadavīm puṣpapadavyau puṣpapadavīḥ
Instrumentalpuṣpapadavyā puṣpapadavībhyām puṣpapadavībhiḥ
Dativepuṣpapadavyai puṣpapadavībhyām puṣpapadavībhyaḥ
Ablativepuṣpapadavyāḥ puṣpapadavībhyām puṣpapadavībhyaḥ
Genitivepuṣpapadavyāḥ puṣpapadavyoḥ puṣpapadavīnām
Locativepuṣpapadavyām puṣpapadavyoḥ puṣpapadavīṣu

Compound puṣpapadavi - puṣpapadavī -

Adverb -puṣpapadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria