Declension table of ?puṣpapāṇḍu

Deva

MasculineSingularDualPlural
Nominativepuṣpapāṇḍuḥ puṣpapāṇḍū puṣpapāṇḍavaḥ
Vocativepuṣpapāṇḍo puṣpapāṇḍū puṣpapāṇḍavaḥ
Accusativepuṣpapāṇḍum puṣpapāṇḍū puṣpapāṇḍūn
Instrumentalpuṣpapāṇḍunā puṣpapāṇḍubhyām puṣpapāṇḍubhiḥ
Dativepuṣpapāṇḍave puṣpapāṇḍubhyām puṣpapāṇḍubhyaḥ
Ablativepuṣpapāṇḍoḥ puṣpapāṇḍubhyām puṣpapāṇḍubhyaḥ
Genitivepuṣpapāṇḍoḥ puṣpapāṇḍvoḥ puṣpapāṇḍūnām
Locativepuṣpapāṇḍau puṣpapāṇḍvoḥ puṣpapāṇḍuṣu

Compound puṣpapāṇḍu -

Adverb -puṣpapāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria