Declension table of ?puṣpapaṭa

Deva

MasculineSingularDualPlural
Nominativepuṣpapaṭaḥ puṣpapaṭau puṣpapaṭāḥ
Vocativepuṣpapaṭa puṣpapaṭau puṣpapaṭāḥ
Accusativepuṣpapaṭam puṣpapaṭau puṣpapaṭān
Instrumentalpuṣpapaṭena puṣpapaṭābhyām puṣpapaṭaiḥ puṣpapaṭebhiḥ
Dativepuṣpapaṭāya puṣpapaṭābhyām puṣpapaṭebhyaḥ
Ablativepuṣpapaṭāt puṣpapaṭābhyām puṣpapaṭebhyaḥ
Genitivepuṣpapaṭasya puṣpapaṭayoḥ puṣpapaṭānām
Locativepuṣpapaṭe puṣpapaṭayoḥ puṣpapaṭeṣu

Compound puṣpapaṭa -

Adverb -puṣpapaṭam -puṣpapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria