Declension table of ?puṣpanyāsa

Deva

MasculineSingularDualPlural
Nominativepuṣpanyāsaḥ puṣpanyāsau puṣpanyāsāḥ
Vocativepuṣpanyāsa puṣpanyāsau puṣpanyāsāḥ
Accusativepuṣpanyāsam puṣpanyāsau puṣpanyāsān
Instrumentalpuṣpanyāsena puṣpanyāsābhyām puṣpanyāsaiḥ puṣpanyāsebhiḥ
Dativepuṣpanyāsāya puṣpanyāsābhyām puṣpanyāsebhyaḥ
Ablativepuṣpanyāsāt puṣpanyāsābhyām puṣpanyāsebhyaḥ
Genitivepuṣpanyāsasya puṣpanyāsayoḥ puṣpanyāsānām
Locativepuṣpanyāse puṣpanyāsayoḥ puṣpanyāseṣu

Compound puṣpanyāsa -

Adverb -puṣpanyāsam -puṣpanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria