Declension table of ?puṣpaniryāsaka

Deva

MasculineSingularDualPlural
Nominativepuṣpaniryāsakaḥ puṣpaniryāsakau puṣpaniryāsakāḥ
Vocativepuṣpaniryāsaka puṣpaniryāsakau puṣpaniryāsakāḥ
Accusativepuṣpaniryāsakam puṣpaniryāsakau puṣpaniryāsakān
Instrumentalpuṣpaniryāsakena puṣpaniryāsakābhyām puṣpaniryāsakaiḥ puṣpaniryāsakebhiḥ
Dativepuṣpaniryāsakāya puṣpaniryāsakābhyām puṣpaniryāsakebhyaḥ
Ablativepuṣpaniryāsakāt puṣpaniryāsakābhyām puṣpaniryāsakebhyaḥ
Genitivepuṣpaniryāsakasya puṣpaniryāsakayoḥ puṣpaniryāsakānām
Locativepuṣpaniryāsake puṣpaniryāsakayoḥ puṣpaniryāsakeṣu

Compound puṣpaniryāsaka -

Adverb -puṣpaniryāsakam -puṣpaniryāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria