Declension table of ?puṣpamitrasabhā

Deva

FeminineSingularDualPlural
Nominativepuṣpamitrasabhā puṣpamitrasabhe puṣpamitrasabhāḥ
Vocativepuṣpamitrasabhe puṣpamitrasabhe puṣpamitrasabhāḥ
Accusativepuṣpamitrasabhām puṣpamitrasabhe puṣpamitrasabhāḥ
Instrumentalpuṣpamitrasabhayā puṣpamitrasabhābhyām puṣpamitrasabhābhiḥ
Dativepuṣpamitrasabhāyai puṣpamitrasabhābhyām puṣpamitrasabhābhyaḥ
Ablativepuṣpamitrasabhāyāḥ puṣpamitrasabhābhyām puṣpamitrasabhābhyaḥ
Genitivepuṣpamitrasabhāyāḥ puṣpamitrasabhayoḥ puṣpamitrasabhānām
Locativepuṣpamitrasabhāyām puṣpamitrasabhayoḥ puṣpamitrasabhāsu

Adverb -puṣpamitrasabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria