Declension table of ?puṣpamegha

Deva

MasculineSingularDualPlural
Nominativepuṣpameghaḥ puṣpameghau puṣpameghāḥ
Vocativepuṣpamegha puṣpameghau puṣpameghāḥ
Accusativepuṣpamegham puṣpameghau puṣpameghān
Instrumentalpuṣpamegheṇa puṣpameghābhyām puṣpameghaiḥ puṣpameghebhiḥ
Dativepuṣpameghāya puṣpameghābhyām puṣpameghebhyaḥ
Ablativepuṣpameghāt puṣpameghābhyām puṣpameghebhyaḥ
Genitivepuṣpameghasya puṣpameghayoḥ puṣpameghāṇām
Locativepuṣpameghe puṣpameghayoḥ puṣpamegheṣu

Compound puṣpamegha -

Adverb -puṣpamegham -puṣpameghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria