Declension table of ?puṣpamālin

Deva

MasculineSingularDualPlural
Nominativepuṣpamālī puṣpamālinau puṣpamālinaḥ
Vocativepuṣpamālin puṣpamālinau puṣpamālinaḥ
Accusativepuṣpamālinam puṣpamālinau puṣpamālinaḥ
Instrumentalpuṣpamālinā puṣpamālibhyām puṣpamālibhiḥ
Dativepuṣpamāline puṣpamālibhyām puṣpamālibhyaḥ
Ablativepuṣpamālinaḥ puṣpamālibhyām puṣpamālibhyaḥ
Genitivepuṣpamālinaḥ puṣpamālinoḥ puṣpamālinām
Locativepuṣpamālini puṣpamālinoḥ puṣpamāliṣu

Compound puṣpamāli -

Adverb -puṣpamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria