Declension table of ?puṣpamālāmaya

Deva

MasculineSingularDualPlural
Nominativepuṣpamālāmayaḥ puṣpamālāmayau puṣpamālāmayāḥ
Vocativepuṣpamālāmaya puṣpamālāmayau puṣpamālāmayāḥ
Accusativepuṣpamālāmayam puṣpamālāmayau puṣpamālāmayān
Instrumentalpuṣpamālāmayena puṣpamālāmayābhyām puṣpamālāmayaiḥ puṣpamālāmayebhiḥ
Dativepuṣpamālāmayāya puṣpamālāmayābhyām puṣpamālāmayebhyaḥ
Ablativepuṣpamālāmayāt puṣpamālāmayābhyām puṣpamālāmayebhyaḥ
Genitivepuṣpamālāmayasya puṣpamālāmayayoḥ puṣpamālāmayānām
Locativepuṣpamālāmaye puṣpamālāmayayoḥ puṣpamālāmayeṣu

Compound puṣpamālāmaya -

Adverb -puṣpamālāmayam -puṣpamālāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria