Declension table of ?puṣpalipi

Deva

FeminineSingularDualPlural
Nominativepuṣpalipiḥ puṣpalipī puṣpalipayaḥ
Vocativepuṣpalipe puṣpalipī puṣpalipayaḥ
Accusativepuṣpalipim puṣpalipī puṣpalipīḥ
Instrumentalpuṣpalipyā puṣpalipibhyām puṣpalipibhiḥ
Dativepuṣpalipyai puṣpalipaye puṣpalipibhyām puṣpalipibhyaḥ
Ablativepuṣpalipyāḥ puṣpalipeḥ puṣpalipibhyām puṣpalipibhyaḥ
Genitivepuṣpalipyāḥ puṣpalipeḥ puṣpalipyoḥ puṣpalipīnām
Locativepuṣpalipyām puṣpalipau puṣpalipyoḥ puṣpalipiṣu

Compound puṣpalipi -

Adverb -puṣpalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria