Declension table of ?puṣpalikṣa

Deva

MasculineSingularDualPlural
Nominativepuṣpalikṣaḥ puṣpalikṣau puṣpalikṣāḥ
Vocativepuṣpalikṣa puṣpalikṣau puṣpalikṣāḥ
Accusativepuṣpalikṣam puṣpalikṣau puṣpalikṣān
Instrumentalpuṣpalikṣeṇa puṣpalikṣābhyām puṣpalikṣaiḥ puṣpalikṣebhiḥ
Dativepuṣpalikṣāya puṣpalikṣābhyām puṣpalikṣebhyaḥ
Ablativepuṣpalikṣāt puṣpalikṣābhyām puṣpalikṣebhyaḥ
Genitivepuṣpalikṣasya puṣpalikṣayoḥ puṣpalikṣāṇām
Locativepuṣpalikṣe puṣpalikṣayoḥ puṣpalikṣeṣu

Compound puṣpalikṣa -

Adverb -puṣpalikṣam -puṣpalikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria