Declension table of ?puṣpalāva

Deva

MasculineSingularDualPlural
Nominativepuṣpalāvaḥ puṣpalāvau puṣpalāvāḥ
Vocativepuṣpalāva puṣpalāvau puṣpalāvāḥ
Accusativepuṣpalāvam puṣpalāvau puṣpalāvān
Instrumentalpuṣpalāvena puṣpalāvābhyām puṣpalāvaiḥ puṣpalāvebhiḥ
Dativepuṣpalāvāya puṣpalāvābhyām puṣpalāvebhyaḥ
Ablativepuṣpalāvāt puṣpalāvābhyām puṣpalāvebhyaḥ
Genitivepuṣpalāvasya puṣpalāvayoḥ puṣpalāvānām
Locativepuṣpalāve puṣpalāvayoḥ puṣpalāveṣu

Compound puṣpalāva -

Adverb -puṣpalāvam -puṣpalāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria