Declension table of ?puṣpakāra

Deva

MasculineSingularDualPlural
Nominativepuṣpakāraḥ puṣpakārau puṣpakārāḥ
Vocativepuṣpakāra puṣpakārau puṣpakārāḥ
Accusativepuṣpakāram puṣpakārau puṣpakārān
Instrumentalpuṣpakāreṇa puṣpakārābhyām puṣpakāraiḥ puṣpakārebhiḥ
Dativepuṣpakārāya puṣpakārābhyām puṣpakārebhyaḥ
Ablativepuṣpakārāt puṣpakārābhyām puṣpakārebhyaḥ
Genitivepuṣpakārasya puṣpakārayoḥ puṣpakārāṇām
Locativepuṣpakāre puṣpakārayoḥ puṣpakāreṣu

Compound puṣpakāra -

Adverb -puṣpakāram -puṣpakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria