Declension table of ?puṣpajāti

Deva

FeminineSingularDualPlural
Nominativepuṣpajātiḥ puṣpajātī puṣpajātayaḥ
Vocativepuṣpajāte puṣpajātī puṣpajātayaḥ
Accusativepuṣpajātim puṣpajātī puṣpajātīḥ
Instrumentalpuṣpajātyā puṣpajātibhyām puṣpajātibhiḥ
Dativepuṣpajātyai puṣpajātaye puṣpajātibhyām puṣpajātibhyaḥ
Ablativepuṣpajātyāḥ puṣpajāteḥ puṣpajātibhyām puṣpajātibhyaḥ
Genitivepuṣpajātyāḥ puṣpajāteḥ puṣpajātyoḥ puṣpajātīnām
Locativepuṣpajātyām puṣpajātau puṣpajātyoḥ puṣpajātiṣu

Compound puṣpajāti -

Adverb -puṣpajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria