Declension table of ?puṣpajā

Deva

FeminineSingularDualPlural
Nominativepuṣpajā puṣpaje puṣpajāḥ
Vocativepuṣpaje puṣpaje puṣpajāḥ
Accusativepuṣpajām puṣpaje puṣpajāḥ
Instrumentalpuṣpajayā puṣpajābhyām puṣpajābhiḥ
Dativepuṣpajāyai puṣpajābhyām puṣpajābhyaḥ
Ablativepuṣpajāyāḥ puṣpajābhyām puṣpajābhyaḥ
Genitivepuṣpajāyāḥ puṣpajayoḥ puṣpajānām
Locativepuṣpajāyām puṣpajayoḥ puṣpajāsu

Adverb -puṣpajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria