Declension table of ?puṣpaja

Deva

NeuterSingularDualPlural
Nominativepuṣpajam puṣpaje puṣpajāni
Vocativepuṣpaja puṣpaje puṣpajāni
Accusativepuṣpajam puṣpaje puṣpajāni
Instrumentalpuṣpajena puṣpajābhyām puṣpajaiḥ
Dativepuṣpajāya puṣpajābhyām puṣpajebhyaḥ
Ablativepuṣpajāt puṣpajābhyām puṣpajebhyaḥ
Genitivepuṣpajasya puṣpajayoḥ puṣpajānām
Locativepuṣpaje puṣpajayoḥ puṣpajeṣu

Compound puṣpaja -

Adverb -puṣpajam -puṣpajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria