Declension table of ?puṣpahīna

Deva

MasculineSingularDualPlural
Nominativepuṣpahīnaḥ puṣpahīnau puṣpahīnāḥ
Vocativepuṣpahīna puṣpahīnau puṣpahīnāḥ
Accusativepuṣpahīnam puṣpahīnau puṣpahīnān
Instrumentalpuṣpahīnena puṣpahīnābhyām puṣpahīnaiḥ puṣpahīnebhiḥ
Dativepuṣpahīnāya puṣpahīnābhyām puṣpahīnebhyaḥ
Ablativepuṣpahīnāt puṣpahīnābhyām puṣpahīnebhyaḥ
Genitivepuṣpahīnasya puṣpahīnayoḥ puṣpahīnānām
Locativepuṣpahīne puṣpahīnayoḥ puṣpahīneṣu

Compound puṣpahīna -

Adverb -puṣpahīnam -puṣpahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria