Declension table of ?puṣpahāsā

Deva

FeminineSingularDualPlural
Nominativepuṣpahāsā puṣpahāse puṣpahāsāḥ
Vocativepuṣpahāse puṣpahāse puṣpahāsāḥ
Accusativepuṣpahāsām puṣpahāse puṣpahāsāḥ
Instrumentalpuṣpahāsayā puṣpahāsābhyām puṣpahāsābhiḥ
Dativepuṣpahāsāyai puṣpahāsābhyām puṣpahāsābhyaḥ
Ablativepuṣpahāsāyāḥ puṣpahāsābhyām puṣpahāsābhyaḥ
Genitivepuṣpahāsāyāḥ puṣpahāsayoḥ puṣpahāsānām
Locativepuṣpahāsāyām puṣpahāsayoḥ puṣpahāsāsu

Adverb -puṣpahāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria