Declension table of ?puṣpahāsa

Deva

MasculineSingularDualPlural
Nominativepuṣpahāsaḥ puṣpahāsau puṣpahāsāḥ
Vocativepuṣpahāsa puṣpahāsau puṣpahāsāḥ
Accusativepuṣpahāsam puṣpahāsau puṣpahāsān
Instrumentalpuṣpahāsena puṣpahāsābhyām puṣpahāsaiḥ puṣpahāsebhiḥ
Dativepuṣpahāsāya puṣpahāsābhyām puṣpahāsebhyaḥ
Ablativepuṣpahāsāt puṣpahāsābhyām puṣpahāsebhyaḥ
Genitivepuṣpahāsasya puṣpahāsayoḥ puṣpahāsānām
Locativepuṣpahāse puṣpahāsayoḥ puṣpahāseṣu

Compound puṣpahāsa -

Adverb -puṣpahāsam -puṣpahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria