Declension table of ?puṣpahārin

Deva

MasculineSingularDualPlural
Nominativepuṣpahārī puṣpahāriṇau puṣpahāriṇaḥ
Vocativepuṣpahārin puṣpahāriṇau puṣpahāriṇaḥ
Accusativepuṣpahāriṇam puṣpahāriṇau puṣpahāriṇaḥ
Instrumentalpuṣpahāriṇā puṣpahāribhyām puṣpahāribhiḥ
Dativepuṣpahāriṇe puṣpahāribhyām puṣpahāribhyaḥ
Ablativepuṣpahāriṇaḥ puṣpahāribhyām puṣpahāribhyaḥ
Genitivepuṣpahāriṇaḥ puṣpahāriṇoḥ puṣpahāriṇām
Locativepuṣpahāriṇi puṣpahāriṇoḥ puṣpahāriṣu

Compound puṣpahāri -

Adverb -puṣpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria