Declension table of ?puṣpaghātaka

Deva

MasculineSingularDualPlural
Nominativepuṣpaghātakaḥ puṣpaghātakau puṣpaghātakāḥ
Vocativepuṣpaghātaka puṣpaghātakau puṣpaghātakāḥ
Accusativepuṣpaghātakam puṣpaghātakau puṣpaghātakān
Instrumentalpuṣpaghātakena puṣpaghātakābhyām puṣpaghātakaiḥ puṣpaghātakebhiḥ
Dativepuṣpaghātakāya puṣpaghātakābhyām puṣpaghātakebhyaḥ
Ablativepuṣpaghātakāt puṣpaghātakābhyām puṣpaghātakebhyaḥ
Genitivepuṣpaghātakasya puṣpaghātakayoḥ puṣpaghātakānām
Locativepuṣpaghātake puṣpaghātakayoḥ puṣpaghātakeṣu

Compound puṣpaghātaka -

Adverb -puṣpaghātakam -puṣpaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria