Declension table of ?puṣpagṛha

Deva

NeuterSingularDualPlural
Nominativepuṣpagṛham puṣpagṛhe puṣpagṛhāṇi
Vocativepuṣpagṛha puṣpagṛhe puṣpagṛhāṇi
Accusativepuṣpagṛham puṣpagṛhe puṣpagṛhāṇi
Instrumentalpuṣpagṛheṇa puṣpagṛhābhyām puṣpagṛhaiḥ
Dativepuṣpagṛhāya puṣpagṛhābhyām puṣpagṛhebhyaḥ
Ablativepuṣpagṛhāt puṣpagṛhābhyām puṣpagṛhebhyaḥ
Genitivepuṣpagṛhasya puṣpagṛhayoḥ puṣpagṛhāṇām
Locativepuṣpagṛhe puṣpagṛhayoḥ puṣpagṛheṣu

Compound puṣpagṛha -

Adverb -puṣpagṛham -puṣpagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria