Declension table of ?puṣpadhanvan

Deva

MasculineSingularDualPlural
Nominativepuṣpadhanvā puṣpadhanvānau puṣpadhanvānaḥ
Vocativepuṣpadhanvan puṣpadhanvānau puṣpadhanvānaḥ
Accusativepuṣpadhanvānam puṣpadhanvānau puṣpadhanvanaḥ
Instrumentalpuṣpadhanvanā puṣpadhanvabhyām puṣpadhanvabhiḥ
Dativepuṣpadhanvane puṣpadhanvabhyām puṣpadhanvabhyaḥ
Ablativepuṣpadhanvanaḥ puṣpadhanvabhyām puṣpadhanvabhyaḥ
Genitivepuṣpadhanvanaḥ puṣpadhanvanoḥ puṣpadhanvanām
Locativepuṣpadhanvani puṣpadhanvanoḥ puṣpadhanvasu

Compound puṣpadhanva -

Adverb -puṣpadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria