Declension table of ?puṣpadhāraṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpadhāraṇaḥ puṣpadhāraṇau puṣpadhāraṇāḥ
Vocativepuṣpadhāraṇa puṣpadhāraṇau puṣpadhāraṇāḥ
Accusativepuṣpadhāraṇam puṣpadhāraṇau puṣpadhāraṇān
Instrumentalpuṣpadhāraṇena puṣpadhāraṇābhyām puṣpadhāraṇaiḥ puṣpadhāraṇebhiḥ
Dativepuṣpadhāraṇāya puṣpadhāraṇābhyām puṣpadhāraṇebhyaḥ
Ablativepuṣpadhāraṇāt puṣpadhāraṇābhyām puṣpadhāraṇebhyaḥ
Genitivepuṣpadhāraṇasya puṣpadhāraṇayoḥ puṣpadhāraṇānām
Locativepuṣpadhāraṇe puṣpadhāraṇayoḥ puṣpadhāraṇeṣu

Compound puṣpadhāraṇa -

Adverb -puṣpadhāraṇam -puṣpadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria