Declension table of ?puṣpadantatīrtha

Deva

NeuterSingularDualPlural
Nominativepuṣpadantatīrtham puṣpadantatīrthe puṣpadantatīrthāni
Vocativepuṣpadantatīrtha puṣpadantatīrthe puṣpadantatīrthāni
Accusativepuṣpadantatīrtham puṣpadantatīrthe puṣpadantatīrthāni
Instrumentalpuṣpadantatīrthena puṣpadantatīrthābhyām puṣpadantatīrthaiḥ
Dativepuṣpadantatīrthāya puṣpadantatīrthābhyām puṣpadantatīrthebhyaḥ
Ablativepuṣpadantatīrthāt puṣpadantatīrthābhyām puṣpadantatīrthebhyaḥ
Genitivepuṣpadantatīrthasya puṣpadantatīrthayoḥ puṣpadantatīrthānām
Locativepuṣpadantatīrthe puṣpadantatīrthayoḥ puṣpadantatīrtheṣu

Compound puṣpadantatīrtha -

Adverb -puṣpadantatīrtham -puṣpadantatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria