Declension table of ?puṣpadantabhid

Deva

MasculineSingularDualPlural
Nominativepuṣpadantabhit puṣpadantabhidau puṣpadantabhidaḥ
Vocativepuṣpadantabhit puṣpadantabhidau puṣpadantabhidaḥ
Accusativepuṣpadantabhidam puṣpadantabhidau puṣpadantabhidaḥ
Instrumentalpuṣpadantabhidā puṣpadantabhidbhyām puṣpadantabhidbhiḥ
Dativepuṣpadantabhide puṣpadantabhidbhyām puṣpadantabhidbhyaḥ
Ablativepuṣpadantabhidaḥ puṣpadantabhidbhyām puṣpadantabhidbhyaḥ
Genitivepuṣpadantabhidaḥ puṣpadantabhidoḥ puṣpadantabhidām
Locativepuṣpadantabhidi puṣpadantabhidoḥ puṣpadantabhitsu

Compound puṣpadantabhit -

Adverb -puṣpadantabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria