Declension table of ?puṣpadāman

Deva

NeuterSingularDualPlural
Nominativepuṣpadāma puṣpadāmnī puṣpadāmāni
Vocativepuṣpadāman puṣpadāma puṣpadāmnī puṣpadāmāni
Accusativepuṣpadāma puṣpadāmnī puṣpadāmāni
Instrumentalpuṣpadāmnā puṣpadāmabhyām puṣpadāmabhiḥ
Dativepuṣpadāmne puṣpadāmabhyām puṣpadāmabhyaḥ
Ablativepuṣpadāmnaḥ puṣpadāmabhyām puṣpadāmabhyaḥ
Genitivepuṣpadāmnaḥ puṣpadāmnoḥ puṣpadāmnām
Locativepuṣpadāmni puṣpadāmani puṣpadāmnoḥ puṣpadāmasu

Compound puṣpadāma -

Adverb -puṣpadāma -puṣpadāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria