Declension table of ?puṣpada

Deva

MasculineSingularDualPlural
Nominativepuṣpadaḥ puṣpadau puṣpadāḥ
Vocativepuṣpada puṣpadau puṣpadāḥ
Accusativepuṣpadam puṣpadau puṣpadān
Instrumentalpuṣpadena puṣpadābhyām puṣpadaiḥ puṣpadebhiḥ
Dativepuṣpadāya puṣpadābhyām puṣpadebhyaḥ
Ablativepuṣpadāt puṣpadābhyām puṣpadebhyaḥ
Genitivepuṣpadasya puṣpadayoḥ puṣpadānām
Locativepuṣpade puṣpadayoḥ puṣpadeṣu

Compound puṣpada -

Adverb -puṣpadam -puṣpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria