Declension table of ?puṣpacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativepuṣpacintāmaṇiḥ puṣpacintāmaṇī puṣpacintāmaṇayaḥ
Vocativepuṣpacintāmaṇe puṣpacintāmaṇī puṣpacintāmaṇayaḥ
Accusativepuṣpacintāmaṇim puṣpacintāmaṇī puṣpacintāmaṇīn
Instrumentalpuṣpacintāmaṇinā puṣpacintāmaṇibhyām puṣpacintāmaṇibhiḥ
Dativepuṣpacintāmaṇaye puṣpacintāmaṇibhyām puṣpacintāmaṇibhyaḥ
Ablativepuṣpacintāmaṇeḥ puṣpacintāmaṇibhyām puṣpacintāmaṇibhyaḥ
Genitivepuṣpacintāmaṇeḥ puṣpacintāmaṇyoḥ puṣpacintāmaṇīnām
Locativepuṣpacintāmaṇau puṣpacintāmaṇyoḥ puṣpacintāmaṇiṣu

Compound puṣpacintāmaṇi -

Adverb -puṣpacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria