Declension table of ?puṣpacāmara

Deva

MasculineSingularDualPlural
Nominativepuṣpacāmaraḥ puṣpacāmarau puṣpacāmarāḥ
Vocativepuṣpacāmara puṣpacāmarau puṣpacāmarāḥ
Accusativepuṣpacāmaram puṣpacāmarau puṣpacāmarān
Instrumentalpuṣpacāmareṇa puṣpacāmarābhyām puṣpacāmaraiḥ puṣpacāmarebhiḥ
Dativepuṣpacāmarāya puṣpacāmarābhyām puṣpacāmarebhyaḥ
Ablativepuṣpacāmarāt puṣpacāmarābhyām puṣpacāmarebhyaḥ
Genitivepuṣpacāmarasya puṣpacāmarayoḥ puṣpacāmarāṇām
Locativepuṣpacāmare puṣpacāmarayoḥ puṣpacāmareṣu

Compound puṣpacāmara -

Adverb -puṣpacāmaram -puṣpacāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria