Declension table of ?puṣpabhūti

Deva

MasculineSingularDualPlural
Nominativepuṣpabhūtiḥ puṣpabhūtī puṣpabhūtayaḥ
Vocativepuṣpabhūte puṣpabhūtī puṣpabhūtayaḥ
Accusativepuṣpabhūtim puṣpabhūtī puṣpabhūtīn
Instrumentalpuṣpabhūtinā puṣpabhūtibhyām puṣpabhūtibhiḥ
Dativepuṣpabhūtaye puṣpabhūtibhyām puṣpabhūtibhyaḥ
Ablativepuṣpabhūteḥ puṣpabhūtibhyām puṣpabhūtibhyaḥ
Genitivepuṣpabhūteḥ puṣpabhūtyoḥ puṣpabhūtīnām
Locativepuṣpabhūtau puṣpabhūtyoḥ puṣpabhūtiṣu

Compound puṣpabhūti -

Adverb -puṣpabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria