Declension table of ?puṣpabhūṣita

Deva

NeuterSingularDualPlural
Nominativepuṣpabhūṣitam puṣpabhūṣite puṣpabhūṣitāni
Vocativepuṣpabhūṣita puṣpabhūṣite puṣpabhūṣitāni
Accusativepuṣpabhūṣitam puṣpabhūṣite puṣpabhūṣitāni
Instrumentalpuṣpabhūṣitena puṣpabhūṣitābhyām puṣpabhūṣitaiḥ
Dativepuṣpabhūṣitāya puṣpabhūṣitābhyām puṣpabhūṣitebhyaḥ
Ablativepuṣpabhūṣitāt puṣpabhūṣitābhyām puṣpabhūṣitebhyaḥ
Genitivepuṣpabhūṣitasya puṣpabhūṣitayoḥ puṣpabhūṣitānām
Locativepuṣpabhūṣite puṣpabhūṣitayoḥ puṣpabhūṣiteṣu

Compound puṣpabhūṣita -

Adverb -puṣpabhūṣitam -puṣpabhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria