Declension table of ?puṣpabhava

Deva

NeuterSingularDualPlural
Nominativepuṣpabhavam puṣpabhave puṣpabhavāṇi
Vocativepuṣpabhava puṣpabhave puṣpabhavāṇi
Accusativepuṣpabhavam puṣpabhave puṣpabhavāṇi
Instrumentalpuṣpabhaveṇa puṣpabhavābhyām puṣpabhavaiḥ
Dativepuṣpabhavāya puṣpabhavābhyām puṣpabhavebhyaḥ
Ablativepuṣpabhavāt puṣpabhavābhyām puṣpabhavebhyaḥ
Genitivepuṣpabhavasya puṣpabhavayoḥ puṣpabhavāṇām
Locativepuṣpabhave puṣpabhavayoḥ puṣpabhaveṣu

Compound puṣpabhava -

Adverb -puṣpabhavam -puṣpabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria