Declension table of ?puṣpabhava

Deva

MasculineSingularDualPlural
Nominativepuṣpabhavaḥ puṣpabhavau puṣpabhavāḥ
Vocativepuṣpabhava puṣpabhavau puṣpabhavāḥ
Accusativepuṣpabhavam puṣpabhavau puṣpabhavān
Instrumentalpuṣpabhaveṇa puṣpabhavābhyām puṣpabhavaiḥ puṣpabhavebhiḥ
Dativepuṣpabhavāya puṣpabhavābhyām puṣpabhavebhyaḥ
Ablativepuṣpabhavāt puṣpabhavābhyām puṣpabhavebhyaḥ
Genitivepuṣpabhavasya puṣpabhavayoḥ puṣpabhavāṇām
Locativepuṣpabhave puṣpabhavayoḥ puṣpabhaveṣu

Compound puṣpabhava -

Adverb -puṣpabhavam -puṣpabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria