Declension table of ?puṣpabhājanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpabhājanam | puṣpabhājane | puṣpabhājanāni |
Vocative | puṣpabhājana | puṣpabhājane | puṣpabhājanāni |
Accusative | puṣpabhājanam | puṣpabhājane | puṣpabhājanāni |
Instrumental | puṣpabhājanena | puṣpabhājanābhyām | puṣpabhājanaiḥ |
Dative | puṣpabhājanāya | puṣpabhājanābhyām | puṣpabhājanebhyaḥ |
Ablative | puṣpabhājanāt | puṣpabhājanābhyām | puṣpabhājanebhyaḥ |
Genitive | puṣpabhājanasya | puṣpabhājanayoḥ | puṣpabhājanānām |
Locative | puṣpabhājane | puṣpabhājanayoḥ | puṣpabhājaneṣu |