Declension table of ?puṣpabhājana

Deva

NeuterSingularDualPlural
Nominativepuṣpabhājanam puṣpabhājane puṣpabhājanāni
Vocativepuṣpabhājana puṣpabhājane puṣpabhājanāni
Accusativepuṣpabhājanam puṣpabhājane puṣpabhājanāni
Instrumentalpuṣpabhājanena puṣpabhājanābhyām puṣpabhājanaiḥ
Dativepuṣpabhājanāya puṣpabhājanābhyām puṣpabhājanebhyaḥ
Ablativepuṣpabhājanāt puṣpabhājanābhyām puṣpabhājanebhyaḥ
Genitivepuṣpabhājanasya puṣpabhājanayoḥ puṣpabhājanānām
Locativepuṣpabhājane puṣpabhājanayoḥ puṣpabhājaneṣu

Compound puṣpabhājana -

Adverb -puṣpabhājanam -puṣpabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria