Declension table of ?puṣpabali

Deva

MasculineSingularDualPlural
Nominativepuṣpabaliḥ puṣpabalī puṣpabalayaḥ
Vocativepuṣpabale puṣpabalī puṣpabalayaḥ
Accusativepuṣpabalim puṣpabalī puṣpabalīn
Instrumentalpuṣpabalinā puṣpabalibhyām puṣpabalibhiḥ
Dativepuṣpabalaye puṣpabalibhyām puṣpabalibhyaḥ
Ablativepuṣpabaleḥ puṣpabalibhyām puṣpabalibhyaḥ
Genitivepuṣpabaleḥ puṣpabalyoḥ puṣpabalīnām
Locativepuṣpabalau puṣpabalyoḥ puṣpabaliṣu

Compound puṣpabali -

Adverb -puṣpabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria