Declension table of ?puṣpāñjana

Deva

NeuterSingularDualPlural
Nominativepuṣpāñjanam puṣpāñjane puṣpāñjanāni
Vocativepuṣpāñjana puṣpāñjane puṣpāñjanāni
Accusativepuṣpāñjanam puṣpāñjane puṣpāñjanāni
Instrumentalpuṣpāñjanena puṣpāñjanābhyām puṣpāñjanaiḥ
Dativepuṣpāñjanāya puṣpāñjanābhyām puṣpāñjanebhyaḥ
Ablativepuṣpāñjanāt puṣpāñjanābhyām puṣpāñjanebhyaḥ
Genitivepuṣpāñjanasya puṣpāñjanayoḥ puṣpāñjanānām
Locativepuṣpāñjane puṣpāñjanayoḥ puṣpāñjaneṣu

Compound puṣpāñjana -

Adverb -puṣpāñjanam -puṣpāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria