Declension table of ?puṣpāñjalyaṣṭaka

Deva

NeuterSingularDualPlural
Nominativepuṣpāñjalyaṣṭakam puṣpāñjalyaṣṭake puṣpāñjalyaṣṭakāni
Vocativepuṣpāñjalyaṣṭaka puṣpāñjalyaṣṭake puṣpāñjalyaṣṭakāni
Accusativepuṣpāñjalyaṣṭakam puṣpāñjalyaṣṭake puṣpāñjalyaṣṭakāni
Instrumentalpuṣpāñjalyaṣṭakena puṣpāñjalyaṣṭakābhyām puṣpāñjalyaṣṭakaiḥ
Dativepuṣpāñjalyaṣṭakāya puṣpāñjalyaṣṭakābhyām puṣpāñjalyaṣṭakebhyaḥ
Ablativepuṣpāñjalyaṣṭakāt puṣpāñjalyaṣṭakābhyām puṣpāñjalyaṣṭakebhyaḥ
Genitivepuṣpāñjalyaṣṭakasya puṣpāñjalyaṣṭakayoḥ puṣpāñjalyaṣṭakānām
Locativepuṣpāñjalyaṣṭake puṣpāñjalyaṣṭakayoḥ puṣpāñjalyaṣṭakeṣu

Compound puṣpāñjalyaṣṭaka -

Adverb -puṣpāñjalyaṣṭakam -puṣpāñjalyaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria