Declension table of ?puṣpāñjalistotra

Deva

NeuterSingularDualPlural
Nominativepuṣpāñjalistotram puṣpāñjalistotre puṣpāñjalistotrāṇi
Vocativepuṣpāñjalistotra puṣpāñjalistotre puṣpāñjalistotrāṇi
Accusativepuṣpāñjalistotram puṣpāñjalistotre puṣpāñjalistotrāṇi
Instrumentalpuṣpāñjalistotreṇa puṣpāñjalistotrābhyām puṣpāñjalistotraiḥ
Dativepuṣpāñjalistotrāya puṣpāñjalistotrābhyām puṣpāñjalistotrebhyaḥ
Ablativepuṣpāñjalistotrāt puṣpāñjalistotrābhyām puṣpāñjalistotrebhyaḥ
Genitivepuṣpāñjalistotrasya puṣpāñjalistotrayoḥ puṣpāñjalistotrāṇām
Locativepuṣpāñjalistotre puṣpāñjalistotrayoḥ puṣpāñjalistotreṣu

Compound puṣpāñjalistotra -

Adverb -puṣpāñjalistotram -puṣpāñjalistotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria