Declension table of ?puṣpāśinī

Deva

FeminineSingularDualPlural
Nominativepuṣpāśinī puṣpāśinyau puṣpāśinyaḥ
Vocativepuṣpāśini puṣpāśinyau puṣpāśinyaḥ
Accusativepuṣpāśinīm puṣpāśinyau puṣpāśinīḥ
Instrumentalpuṣpāśinyā puṣpāśinībhyām puṣpāśinībhiḥ
Dativepuṣpāśinyai puṣpāśinībhyām puṣpāśinībhyaḥ
Ablativepuṣpāśinyāḥ puṣpāśinībhyām puṣpāśinībhyaḥ
Genitivepuṣpāśinyāḥ puṣpāśinyoḥ puṣpāśinīnām
Locativepuṣpāśinyām puṣpāśinyoḥ puṣpāśinīṣu

Compound puṣpāśini - puṣpāśinī -

Adverb -puṣpāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria