Declension table of ?puṣpāvatī

Deva

FeminineSingularDualPlural
Nominativepuṣpāvatī puṣpāvatyau puṣpāvatyaḥ
Vocativepuṣpāvati puṣpāvatyau puṣpāvatyaḥ
Accusativepuṣpāvatīm puṣpāvatyau puṣpāvatīḥ
Instrumentalpuṣpāvatyā puṣpāvatībhyām puṣpāvatībhiḥ
Dativepuṣpāvatyai puṣpāvatībhyām puṣpāvatībhyaḥ
Ablativepuṣpāvatyāḥ puṣpāvatībhyām puṣpāvatībhyaḥ
Genitivepuṣpāvatyāḥ puṣpāvatyoḥ puṣpāvatīnām
Locativepuṣpāvatyām puṣpāvatyoḥ puṣpāvatīṣu

Compound puṣpāvati - puṣpāvatī -

Adverb -puṣpāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria