Declension table of ?puṣpāvalivanarājikusumitābhijña

Deva

MasculineSingularDualPlural
Nominativepuṣpāvalivanarājikusumitābhijñaḥ puṣpāvalivanarājikusumitābhijñau puṣpāvalivanarājikusumitābhijñāḥ
Vocativepuṣpāvalivanarājikusumitābhijña puṣpāvalivanarājikusumitābhijñau puṣpāvalivanarājikusumitābhijñāḥ
Accusativepuṣpāvalivanarājikusumitābhijñam puṣpāvalivanarājikusumitābhijñau puṣpāvalivanarājikusumitābhijñān
Instrumentalpuṣpāvalivanarājikusumitābhijñena puṣpāvalivanarājikusumitābhijñābhyām puṣpāvalivanarājikusumitābhijñaiḥ puṣpāvalivanarājikusumitābhijñebhiḥ
Dativepuṣpāvalivanarājikusumitābhijñāya puṣpāvalivanarājikusumitābhijñābhyām puṣpāvalivanarājikusumitābhijñebhyaḥ
Ablativepuṣpāvalivanarājikusumitābhijñāt puṣpāvalivanarājikusumitābhijñābhyām puṣpāvalivanarājikusumitābhijñebhyaḥ
Genitivepuṣpāvalivanarājikusumitābhijñasya puṣpāvalivanarājikusumitābhijñayoḥ puṣpāvalivanarājikusumitābhijñānām
Locativepuṣpāvalivanarājikusumitābhijñe puṣpāvalivanarājikusumitābhijñayoḥ puṣpāvalivanarājikusumitābhijñeṣu

Compound puṣpāvalivanarājikusumitābhijña -

Adverb -puṣpāvalivanarājikusumitābhijñam -puṣpāvalivanarājikusumitābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria