Declension table of ?puṣpāvacāyikā

Deva

FeminineSingularDualPlural
Nominativepuṣpāvacāyikā puṣpāvacāyike puṣpāvacāyikāḥ
Vocativepuṣpāvacāyike puṣpāvacāyike puṣpāvacāyikāḥ
Accusativepuṣpāvacāyikām puṣpāvacāyike puṣpāvacāyikāḥ
Instrumentalpuṣpāvacāyikayā puṣpāvacāyikābhyām puṣpāvacāyikābhiḥ
Dativepuṣpāvacāyikāyai puṣpāvacāyikābhyām puṣpāvacāyikābhyaḥ
Ablativepuṣpāvacāyikāyāḥ puṣpāvacāyikābhyām puṣpāvacāyikābhyaḥ
Genitivepuṣpāvacāyikāyāḥ puṣpāvacāyikayoḥ puṣpāvacāyikānām
Locativepuṣpāvacāyikāyām puṣpāvacāyikayoḥ puṣpāvacāyikāsu

Adverb -puṣpāvacāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria