Declension table of ?puṣpāstaraka

Deva

MasculineSingularDualPlural
Nominativepuṣpāstarakaḥ puṣpāstarakau puṣpāstarakāḥ
Vocativepuṣpāstaraka puṣpāstarakau puṣpāstarakāḥ
Accusativepuṣpāstarakam puṣpāstarakau puṣpāstarakān
Instrumentalpuṣpāstarakeṇa puṣpāstarakābhyām puṣpāstarakaiḥ puṣpāstarakebhiḥ
Dativepuṣpāstarakāya puṣpāstarakābhyām puṣpāstarakebhyaḥ
Ablativepuṣpāstarakāt puṣpāstarakābhyām puṣpāstarakebhyaḥ
Genitivepuṣpāstarakasya puṣpāstarakayoḥ puṣpāstarakāṇām
Locativepuṣpāstarake puṣpāstarakayoḥ puṣpāstarakeṣu

Compound puṣpāstaraka -

Adverb -puṣpāstarakam -puṣpāstarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria