Declension table of ?puṣpārāma

Deva

MasculineSingularDualPlural
Nominativepuṣpārāmaḥ puṣpārāmau puṣpārāmāḥ
Vocativepuṣpārāma puṣpārāmau puṣpārāmāḥ
Accusativepuṣpārāmam puṣpārāmau puṣpārāmān
Instrumentalpuṣpārāmeṇa puṣpārāmābhyām puṣpārāmaiḥ puṣpārāmebhiḥ
Dativepuṣpārāmāya puṣpārāmābhyām puṣpārāmebhyaḥ
Ablativepuṣpārāmāt puṣpārāmābhyām puṣpārāmebhyaḥ
Genitivepuṣpārāmasya puṣpārāmayoḥ puṣpārāmāṇām
Locativepuṣpārāme puṣpārāmayoḥ puṣpārāmeṣu

Compound puṣpārāma -

Adverb -puṣpārāmam -puṣpārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria