Declension table of ?puṣpārṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpārṇaḥ puṣpārṇau puṣpārṇāḥ
Vocativepuṣpārṇa puṣpārṇau puṣpārṇāḥ
Accusativepuṣpārṇam puṣpārṇau puṣpārṇān
Instrumentalpuṣpārṇena puṣpārṇābhyām puṣpārṇaiḥ puṣpārṇebhiḥ
Dativepuṣpārṇāya puṣpārṇābhyām puṣpārṇebhyaḥ
Ablativepuṣpārṇāt puṣpārṇābhyām puṣpārṇebhyaḥ
Genitivepuṣpārṇasya puṣpārṇayoḥ puṣpārṇānām
Locativepuṣpārṇe puṣpārṇayoḥ puṣpārṇeṣu

Compound puṣpārṇa -

Adverb -puṣpārṇam -puṣpārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria