Declension table of ?puṣpāpaṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpāpaṇaḥ puṣpāpaṇau puṣpāpaṇāḥ
Vocativepuṣpāpaṇa puṣpāpaṇau puṣpāpaṇāḥ
Accusativepuṣpāpaṇam puṣpāpaṇau puṣpāpaṇān
Instrumentalpuṣpāpaṇena puṣpāpaṇābhyām puṣpāpaṇaiḥ puṣpāpaṇebhiḥ
Dativepuṣpāpaṇāya puṣpāpaṇābhyām puṣpāpaṇebhyaḥ
Ablativepuṣpāpaṇāt puṣpāpaṇābhyām puṣpāpaṇebhyaḥ
Genitivepuṣpāpaṇasya puṣpāpaṇayoḥ puṣpāpaṇānām
Locativepuṣpāpaṇe puṣpāpaṇayoḥ puṣpāpaṇeṣu

Compound puṣpāpaṇa -

Adverb -puṣpāpaṇam -puṣpāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria