Declension table of ?puṣpānuga

Deva

NeuterSingularDualPlural
Nominativepuṣpānugam puṣpānuge puṣpānugāni
Vocativepuṣpānuga puṣpānuge puṣpānugāni
Accusativepuṣpānugam puṣpānuge puṣpānugāni
Instrumentalpuṣpānugena puṣpānugābhyām puṣpānugaiḥ
Dativepuṣpānugāya puṣpānugābhyām puṣpānugebhyaḥ
Ablativepuṣpānugāt puṣpānugābhyām puṣpānugebhyaḥ
Genitivepuṣpānugasya puṣpānugayoḥ puṣpānugānām
Locativepuṣpānuge puṣpānugayoḥ puṣpānugeṣu

Compound puṣpānuga -

Adverb -puṣpānugam -puṣpānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria